Declension table of ?śūlagraha

Deva

MasculineSingularDualPlural
Nominativeśūlagrahaḥ śūlagrahau śūlagrahāḥ
Vocativeśūlagraha śūlagrahau śūlagrahāḥ
Accusativeśūlagraham śūlagrahau śūlagrahān
Instrumentalśūlagraheṇa śūlagrahābhyām śūlagrahaiḥ śūlagrahebhiḥ
Dativeśūlagrahāya śūlagrahābhyām śūlagrahebhyaḥ
Ablativeśūlagrahāt śūlagrahābhyām śūlagrahebhyaḥ
Genitiveśūlagrahasya śūlagrahayoḥ śūlagrahāṇām
Locativeśūlagrahe śūlagrahayoḥ śūlagraheṣu

Compound śūlagraha -

Adverb -śūlagraham -śūlagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria