Declension table of śūlaghna

Deva

NeuterSingularDualPlural
Nominativeśūlaghnam śūlaghne śūlaghnāni
Vocativeśūlaghna śūlaghne śūlaghnāni
Accusativeśūlaghnam śūlaghne śūlaghnāni
Instrumentalśūlaghnena śūlaghnābhyām śūlaghnaiḥ
Dativeśūlaghnāya śūlaghnābhyām śūlaghnebhyaḥ
Ablativeśūlaghnāt śūlaghnābhyām śūlaghnebhyaḥ
Genitiveśūlaghnasya śūlaghnayoḥ śūlaghnānām
Locativeśūlaghne śūlaghnayoḥ śūlaghneṣu

Compound śūlaghna -

Adverb -śūlaghnam -śūlaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria