Declension table of ?śūlagavaprayoga

Deva

MasculineSingularDualPlural
Nominativeśūlagavaprayogaḥ śūlagavaprayogau śūlagavaprayogāḥ
Vocativeśūlagavaprayoga śūlagavaprayogau śūlagavaprayogāḥ
Accusativeśūlagavaprayogam śūlagavaprayogau śūlagavaprayogān
Instrumentalśūlagavaprayogeṇa śūlagavaprayogābhyām śūlagavaprayogaiḥ śūlagavaprayogebhiḥ
Dativeśūlagavaprayogāya śūlagavaprayogābhyām śūlagavaprayogebhyaḥ
Ablativeśūlagavaprayogāt śūlagavaprayogābhyām śūlagavaprayogebhyaḥ
Genitiveśūlagavaprayogasya śūlagavaprayogayoḥ śūlagavaprayogāṇām
Locativeśūlagavaprayoge śūlagavaprayogayoḥ śūlagavaprayogeṣu

Compound śūlagavaprayoga -

Adverb -śūlagavaprayogam -śūlagavaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria