Declension table of ?śūladviṣ

Deva

MasculineSingularDualPlural
Nominativeśūladviṭ śūladviṣau śūladviṣaḥ
Vocativeśūladviṭ śūladviṣau śūladviṣaḥ
Accusativeśūladviṣam śūladviṣau śūladviṣaḥ
Instrumentalśūladviṣā śūladviḍbhyām śūladviḍbhiḥ
Dativeśūladviṣe śūladviḍbhyām śūladviḍbhyaḥ
Ablativeśūladviṣaḥ śūladviḍbhyām śūladviḍbhyaḥ
Genitiveśūladviṣaḥ śūladviṣoḥ śūladviṣām
Locativeśūladviṣi śūladviṣoḥ śūladviṭsu

Compound śūladviṭ -

Adverb -śūladviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria