Declension table of ?śūladoṣaharī

Deva

FeminineSingularDualPlural
Nominativeśūladoṣaharī śūladoṣaharyau śūladoṣaharyaḥ
Vocativeśūladoṣahari śūladoṣaharyau śūladoṣaharyaḥ
Accusativeśūladoṣaharīm śūladoṣaharyau śūladoṣaharīḥ
Instrumentalśūladoṣaharyā śūladoṣaharībhyām śūladoṣaharībhiḥ
Dativeśūladoṣaharyai śūladoṣaharībhyām śūladoṣaharībhyaḥ
Ablativeśūladoṣaharyāḥ śūladoṣaharībhyām śūladoṣaharībhyaḥ
Genitiveśūladoṣaharyāḥ śūladoṣaharyoḥ śūladoṣaharīṇām
Locativeśūladoṣaharyām śūladoṣaharyoḥ śūladoṣaharīṣu

Compound śūladoṣahari - śūladoṣaharī -

Adverb -śūladoṣahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria