Declension table of ?śūladharā

Deva

FeminineSingularDualPlural
Nominativeśūladharā śūladhare śūladharāḥ
Vocativeśūladhare śūladhare śūladharāḥ
Accusativeśūladharām śūladhare śūladharāḥ
Instrumentalśūladharayā śūladharābhyām śūladharābhiḥ
Dativeśūladharāyai śūladharābhyām śūladharābhyaḥ
Ablativeśūladharāyāḥ śūladharābhyām śūladharābhyaḥ
Genitiveśūladharāyāḥ śūladharayoḥ śūladharāṇām
Locativeśūladharāyām śūladharayoḥ śūladharāsu

Adverb -śūladharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria