Declension table of ?śūladhara

Deva

NeuterSingularDualPlural
Nominativeśūladharam śūladhare śūladharāṇi
Vocativeśūladhara śūladhare śūladharāṇi
Accusativeśūladharam śūladhare śūladharāṇi
Instrumentalśūladhareṇa śūladharābhyām śūladharaiḥ
Dativeśūladharāya śūladharābhyām śūladharebhyaḥ
Ablativeśūladharāt śūladharābhyām śūladharebhyaḥ
Genitiveśūladharasya śūladharayoḥ śūladharāṇām
Locativeśūladhare śūladharayoḥ śūladhareṣu

Compound śūladhara -

Adverb -śūladharam -śūladharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria