Declension table of ?śūladhara

Deva

MasculineSingularDualPlural
Nominativeśūladharaḥ śūladharau śūladharāḥ
Vocativeśūladhara śūladharau śūladharāḥ
Accusativeśūladharam śūladharau śūladharān
Instrumentalśūladhareṇa śūladharābhyām śūladharaiḥ śūladharebhiḥ
Dativeśūladharāya śūladharābhyām śūladharebhyaḥ
Ablativeśūladharāt śūladharābhyām śūladharebhyaḥ
Genitiveśūladharasya śūladharayoḥ śūladharāṇām
Locativeśūladhare śūladharayoḥ śūladhareṣu

Compound śūladhara -

Adverb -śūladharam -śūladharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria