Declension table of ?śūladhārin

Deva

MasculineSingularDualPlural
Nominativeśūladhārī śūladhāriṇau śūladhāriṇaḥ
Vocativeśūladhārin śūladhāriṇau śūladhāriṇaḥ
Accusativeśūladhāriṇam śūladhāriṇau śūladhāriṇaḥ
Instrumentalśūladhāriṇā śūladhāribhyām śūladhāribhiḥ
Dativeśūladhāriṇe śūladhāribhyām śūladhāribhyaḥ
Ablativeśūladhāriṇaḥ śūladhāribhyām śūladhāribhyaḥ
Genitiveśūladhāriṇaḥ śūladhāriṇoḥ śūladhāriṇām
Locativeśūladhāriṇi śūladhāriṇoḥ śūladhāriṣu

Compound śūladhāri -

Adverb -śūladhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria