Declension table of ?śūladhāriṇī

Deva

FeminineSingularDualPlural
Nominativeśūladhāriṇī śūladhāriṇyau śūladhāriṇyaḥ
Vocativeśūladhāriṇi śūladhāriṇyau śūladhāriṇyaḥ
Accusativeśūladhāriṇīm śūladhāriṇyau śūladhāriṇīḥ
Instrumentalśūladhāriṇyā śūladhāriṇībhyām śūladhāriṇībhiḥ
Dativeśūladhāriṇyai śūladhāriṇībhyām śūladhāriṇībhyaḥ
Ablativeśūladhāriṇyāḥ śūladhāriṇībhyām śūladhāriṇībhyaḥ
Genitiveśūladhāriṇyāḥ śūladhāriṇyoḥ śūladhāriṇīnām
Locativeśūladhāriṇyām śūladhāriṇyoḥ śūladhāriṇīṣu

Compound śūladhāriṇi - śūladhāriṇī -

Adverb -śūladhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria