Declension table of ?śūladhṛk

Deva

NeuterSingularDualPlural
Nominativeśūladhṛk śūladhṛkī śūladhṛṅki
Vocativeśūladhṛk śūladhṛkī śūladhṛṅki
Accusativeśūladhṛk śūladhṛkī śūladhṛṅki
Instrumentalśūladhṛkā śūladhṛgbhyām śūladhṛgbhiḥ
Dativeśūladhṛke śūladhṛgbhyām śūladhṛgbhyaḥ
Ablativeśūladhṛkaḥ śūladhṛgbhyām śūladhṛgbhyaḥ
Genitiveśūladhṛkaḥ śūladhṛkoḥ śūladhṛkām
Locativeśūladhṛki śūladhṛkoḥ śūladhṛkṣu

Compound śūladhṛk -

Adverb -śūladhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria