Declension table of ?śūlabheda

Deva

MasculineSingularDualPlural
Nominativeśūlabhedaḥ śūlabhedau śūlabhedāḥ
Vocativeśūlabheda śūlabhedau śūlabhedāḥ
Accusativeśūlabhedam śūlabhedau śūlabhedān
Instrumentalśūlabhedena śūlabhedābhyām śūlabhedaiḥ śūlabhedebhiḥ
Dativeśūlabhedāya śūlabhedābhyām śūlabhedebhyaḥ
Ablativeśūlabhedāt śūlabhedābhyām śūlabhedebhyaḥ
Genitiveśūlabhedasya śūlabhedayoḥ śūlabhedānām
Locativeśūlabhede śūlabhedayoḥ śūlabhedeṣu

Compound śūlabheda -

Adverb -śūlabhedam -śūlabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria