Declension table of ?śūlāvataṃsitā

Deva

FeminineSingularDualPlural
Nominativeśūlāvataṃsitā śūlāvataṃsite śūlāvataṃsitāḥ
Vocativeśūlāvataṃsite śūlāvataṃsite śūlāvataṃsitāḥ
Accusativeśūlāvataṃsitām śūlāvataṃsite śūlāvataṃsitāḥ
Instrumentalśūlāvataṃsitayā śūlāvataṃsitābhyām śūlāvataṃsitābhiḥ
Dativeśūlāvataṃsitāyai śūlāvataṃsitābhyām śūlāvataṃsitābhyaḥ
Ablativeśūlāvataṃsitāyāḥ śūlāvataṃsitābhyām śūlāvataṃsitābhyaḥ
Genitiveśūlāvataṃsitāyāḥ śūlāvataṃsitayoḥ śūlāvataṃsitānām
Locativeśūlāvataṃsitāyām śūlāvataṃsitayoḥ śūlāvataṃsitāsu

Adverb -śūlāvataṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria