Declension table of ?śūlāvataṃsita

Deva

MasculineSingularDualPlural
Nominativeśūlāvataṃsitaḥ śūlāvataṃsitau śūlāvataṃsitāḥ
Vocativeśūlāvataṃsita śūlāvataṃsitau śūlāvataṃsitāḥ
Accusativeśūlāvataṃsitam śūlāvataṃsitau śūlāvataṃsitān
Instrumentalśūlāvataṃsitena śūlāvataṃsitābhyām śūlāvataṃsitaiḥ śūlāvataṃsitebhiḥ
Dativeśūlāvataṃsitāya śūlāvataṃsitābhyām śūlāvataṃsitebhyaḥ
Ablativeśūlāvataṃsitāt śūlāvataṃsitābhyām śūlāvataṃsitebhyaḥ
Genitiveśūlāvataṃsitasya śūlāvataṃsitayoḥ śūlāvataṃsitānām
Locativeśūlāvataṃsite śūlāvataṃsitayoḥ śūlāvataṃsiteṣu

Compound śūlāvataṃsita -

Adverb -śūlāvataṃsitam -śūlāvataṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria