Declension table of ?śūlākṛtā

Deva

FeminineSingularDualPlural
Nominativeśūlākṛtā śūlākṛte śūlākṛtāḥ
Vocativeśūlākṛte śūlākṛte śūlākṛtāḥ
Accusativeśūlākṛtām śūlākṛte śūlākṛtāḥ
Instrumentalśūlākṛtayā śūlākṛtābhyām śūlākṛtābhiḥ
Dativeśūlākṛtāyai śūlākṛtābhyām śūlākṛtābhyaḥ
Ablativeśūlākṛtāyāḥ śūlākṛtābhyām śūlākṛtābhyaḥ
Genitiveśūlākṛtāyāḥ śūlākṛtayoḥ śūlākṛtānām
Locativeśūlākṛtāyām śūlākṛtayoḥ śūlākṛtāsu

Adverb -śūlākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria