Declension table of ?śūlākṛta

Deva

MasculineSingularDualPlural
Nominativeśūlākṛtaḥ śūlākṛtau śūlākṛtāḥ
Vocativeśūlākṛta śūlākṛtau śūlākṛtāḥ
Accusativeśūlākṛtam śūlākṛtau śūlākṛtān
Instrumentalśūlākṛtena śūlākṛtābhyām śūlākṛtaiḥ śūlākṛtebhiḥ
Dativeśūlākṛtāya śūlākṛtābhyām śūlākṛtebhyaḥ
Ablativeśūlākṛtāt śūlākṛtābhyām śūlākṛtebhyaḥ
Genitiveśūlākṛtasya śūlākṛtayoḥ śūlākṛtānām
Locativeśūlākṛte śūlākṛtayoḥ śūlākṛteṣu

Compound śūlākṛta -

Adverb -śūlākṛtam -śūlākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria