Declension table of ?śūlāgrā

Deva

FeminineSingularDualPlural
Nominativeśūlāgrā śūlāgre śūlāgrāḥ
Vocativeśūlāgre śūlāgre śūlāgrāḥ
Accusativeśūlāgrām śūlāgre śūlāgrāḥ
Instrumentalśūlāgrayā śūlāgrābhyām śūlāgrābhiḥ
Dativeśūlāgrāyai śūlāgrābhyām śūlāgrābhyaḥ
Ablativeśūlāgrāyāḥ śūlāgrābhyām śūlāgrābhyaḥ
Genitiveśūlāgrāyāḥ śūlāgrayoḥ śūlāgrāṇām
Locativeśūlāgrāyām śūlāgrayoḥ śūlāgrāsu

Adverb -śūlāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria