Declension table of ?śūlāgra

Deva

NeuterSingularDualPlural
Nominativeśūlāgram śūlāgre śūlāgrāṇi
Vocativeśūlāgra śūlāgre śūlāgrāṇi
Accusativeśūlāgram śūlāgre śūlāgrāṇi
Instrumentalśūlāgreṇa śūlāgrābhyām śūlāgraiḥ
Dativeśūlāgrāya śūlāgrābhyām śūlāgrebhyaḥ
Ablativeśūlāgrāt śūlāgrābhyām śūlāgrebhyaḥ
Genitiveśūlāgrasya śūlāgrayoḥ śūlāgrāṇām
Locativeśūlāgre śūlāgrayoḥ śūlāgreṣu

Compound śūlāgra -

Adverb -śūlāgram -śūlāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria