Declension table of ?śūlāgra

Deva

MasculineSingularDualPlural
Nominativeśūlāgraḥ śūlāgrau śūlāgrāḥ
Vocativeśūlāgra śūlāgrau śūlāgrāḥ
Accusativeśūlāgram śūlāgrau śūlāgrān
Instrumentalśūlāgreṇa śūlāgrābhyām śūlāgraiḥ śūlāgrebhiḥ
Dativeśūlāgrāya śūlāgrābhyām śūlāgrebhyaḥ
Ablativeśūlāgrāt śūlāgrābhyām śūlāgrebhyaḥ
Genitiveśūlāgrasya śūlāgrayoḥ śūlāgrāṇām
Locativeśūlāgre śūlāgrayoḥ śūlāgreṣu

Compound śūlāgra -

Adverb -śūlāgram -śūlāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria