Declension table of ?śūlāṅkā

Deva

FeminineSingularDualPlural
Nominativeśūlāṅkā śūlāṅke śūlāṅkāḥ
Vocativeśūlāṅke śūlāṅke śūlāṅkāḥ
Accusativeśūlāṅkām śūlāṅke śūlāṅkāḥ
Instrumentalśūlāṅkayā śūlāṅkābhyām śūlāṅkābhiḥ
Dativeśūlāṅkāyai śūlāṅkābhyām śūlāṅkābhyaḥ
Ablativeśūlāṅkāyāḥ śūlāṅkābhyām śūlāṅkābhyaḥ
Genitiveśūlāṅkāyāḥ śūlāṅkayoḥ śūlāṅkānām
Locativeśūlāṅkāyām śūlāṅkayoḥ śūlāṅkāsu

Adverb -śūlāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria