Declension table of ?śūlāṅka

Deva

NeuterSingularDualPlural
Nominativeśūlāṅkam śūlāṅke śūlāṅkāni
Vocativeśūlāṅka śūlāṅke śūlāṅkāni
Accusativeśūlāṅkam śūlāṅke śūlāṅkāni
Instrumentalśūlāṅkena śūlāṅkābhyām śūlāṅkaiḥ
Dativeśūlāṅkāya śūlāṅkābhyām śūlāṅkebhyaḥ
Ablativeśūlāṅkāt śūlāṅkābhyām śūlāṅkebhyaḥ
Genitiveśūlāṅkasya śūlāṅkayoḥ śūlāṅkānām
Locativeśūlāṅke śūlāṅkayoḥ śūlāṅkeṣu

Compound śūlāṅka -

Adverb -śūlāṅkam -śūlāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria