Declension table of ?śūlādhiropitā

Deva

FeminineSingularDualPlural
Nominativeśūlādhiropitā śūlādhiropite śūlādhiropitāḥ
Vocativeśūlādhiropite śūlādhiropite śūlādhiropitāḥ
Accusativeśūlādhiropitām śūlādhiropite śūlādhiropitāḥ
Instrumentalśūlādhiropitayā śūlādhiropitābhyām śūlādhiropitābhiḥ
Dativeśūlādhiropitāyai śūlādhiropitābhyām śūlādhiropitābhyaḥ
Ablativeśūlādhiropitāyāḥ śūlādhiropitābhyām śūlādhiropitābhyaḥ
Genitiveśūlādhiropitāyāḥ śūlādhiropitayoḥ śūlādhiropitānām
Locativeśūlādhiropitāyām śūlādhiropitayoḥ śūlādhiropitāsu

Adverb -śūlādhiropitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria