Declension table of ?śūlādhiropita

Deva

MasculineSingularDualPlural
Nominativeśūlādhiropitaḥ śūlādhiropitau śūlādhiropitāḥ
Vocativeśūlādhiropita śūlādhiropitau śūlādhiropitāḥ
Accusativeśūlādhiropitam śūlādhiropitau śūlādhiropitān
Instrumentalśūlādhiropitena śūlādhiropitābhyām śūlādhiropitaiḥ śūlādhiropitebhiḥ
Dativeśūlādhiropitāya śūlādhiropitābhyām śūlādhiropitebhyaḥ
Ablativeśūlādhiropitāt śūlādhiropitābhyām śūlādhiropitebhyaḥ
Genitiveśūlādhiropitasya śūlādhiropitayoḥ śūlādhiropitānām
Locativeśūlādhiropite śūlādhiropitayoḥ śūlādhiropiteṣu

Compound śūlādhiropita -

Adverb -śūlādhiropitam -śūlādhiropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria