Declension table of śūla

Deva

NeuterSingularDualPlural
Nominativeśūlam śūle śūlāni
Vocativeśūla śūle śūlāni
Accusativeśūlam śūle śūlāni
Instrumentalśūlena śūlābhyām śūlaiḥ
Dativeśūlāya śūlābhyām śūlebhyaḥ
Ablativeśūlāt śūlābhyām śūlebhyaḥ
Genitiveśūlasya śūlayoḥ śūlānām
Locativeśūle śūlayoḥ śūleṣu

Compound śūla -

Adverb -śūlam -śūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria