Declension table of śūla

Deva

MasculineSingularDualPlural
Nominativeśūlaḥ śūlau śūlāḥ
Vocativeśūla śūlau śūlāḥ
Accusativeśūlam śūlau śūlān
Instrumentalśūlena śūlābhyām śūlaiḥ śūlebhiḥ
Dativeśūlāya śūlābhyām śūlebhyaḥ
Ablativeśūlāt śūlābhyām śūlebhyaḥ
Genitiveśūlasya śūlayoḥ śūlānām
Locativeśūle śūlayoḥ śūleṣu

Compound śūla -

Adverb -śūlam -śūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria