Declension table of ?śūkavatī

Deva

FeminineSingularDualPlural
Nominativeśūkavatī śūkavatyau śūkavatyaḥ
Vocativeśūkavati śūkavatyau śūkavatyaḥ
Accusativeśūkavatīm śūkavatyau śūkavatīḥ
Instrumentalśūkavatyā śūkavatībhyām śūkavatībhiḥ
Dativeśūkavatyai śūkavatībhyām śūkavatībhyaḥ
Ablativeśūkavatyāḥ śūkavatībhyām śūkavatībhyaḥ
Genitiveśūkavatyāḥ śūkavatyoḥ śūkavatīnām
Locativeśūkavatyām śūkavatyoḥ śūkavatīṣu

Compound śūkavati - śūkavatī -

Adverb -śūkavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria