Declension table of ?śūkavat

Deva

NeuterSingularDualPlural
Nominativeśūkavat śūkavantī śūkavatī śūkavanti
Vocativeśūkavat śūkavantī śūkavatī śūkavanti
Accusativeśūkavat śūkavantī śūkavatī śūkavanti
Instrumentalśūkavatā śūkavadbhyām śūkavadbhiḥ
Dativeśūkavate śūkavadbhyām śūkavadbhyaḥ
Ablativeśūkavataḥ śūkavadbhyām śūkavadbhyaḥ
Genitiveśūkavataḥ śūkavatoḥ śūkavatām
Locativeśūkavati śūkavatoḥ śūkavatsu

Adverb -śūkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria