Declension table of ?śūkapiṇḍi

Deva

FeminineSingularDualPlural
Nominativeśūkapiṇḍiḥ śūkapiṇḍī śūkapiṇḍayaḥ
Vocativeśūkapiṇḍe śūkapiṇḍī śūkapiṇḍayaḥ
Accusativeśūkapiṇḍim śūkapiṇḍī śūkapiṇḍīḥ
Instrumentalśūkapiṇḍyā śūkapiṇḍibhyām śūkapiṇḍibhiḥ
Dativeśūkapiṇḍyai śūkapiṇḍaye śūkapiṇḍibhyām śūkapiṇḍibhyaḥ
Ablativeśūkapiṇḍyāḥ śūkapiṇḍeḥ śūkapiṇḍibhyām śūkapiṇḍibhyaḥ
Genitiveśūkapiṇḍyāḥ śūkapiṇḍeḥ śūkapiṇḍyoḥ śūkapiṇḍīnām
Locativeśūkapiṇḍyām śūkapiṇḍau śūkapiṇḍyoḥ śūkapiṇḍiṣu

Compound śūkapiṇḍi -

Adverb -śūkapiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria