Declension table of ?śūkāpuṭṭa

Deva

MasculineSingularDualPlural
Nominativeśūkāpuṭṭaḥ śūkāpuṭṭau śūkāpuṭṭāḥ
Vocativeśūkāpuṭṭa śūkāpuṭṭau śūkāpuṭṭāḥ
Accusativeśūkāpuṭṭam śūkāpuṭṭau śūkāpuṭṭān
Instrumentalśūkāpuṭṭena śūkāpuṭṭābhyām śūkāpuṭṭaiḥ śūkāpuṭṭebhiḥ
Dativeśūkāpuṭṭāya śūkāpuṭṭābhyām śūkāpuṭṭebhyaḥ
Ablativeśūkāpuṭṭāt śūkāpuṭṭābhyām śūkāpuṭṭebhyaḥ
Genitiveśūkāpuṭṭasya śūkāpuṭṭayoḥ śūkāpuṭṭānām
Locativeśūkāpuṭṭe śūkāpuṭṭayoḥ śūkāpuṭṭeṣu

Compound śūkāpuṭṭa -

Adverb -śūkāpuṭṭam -śūkāpuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria