Declension table of ?śūkāḍhya

Deva

NeuterSingularDualPlural
Nominativeśūkāḍhyam śūkāḍhye śūkāḍhyāni
Vocativeśūkāḍhya śūkāḍhye śūkāḍhyāni
Accusativeśūkāḍhyam śūkāḍhye śūkāḍhyāni
Instrumentalśūkāḍhyena śūkāḍhyābhyām śūkāḍhyaiḥ
Dativeśūkāḍhyāya śūkāḍhyābhyām śūkāḍhyebhyaḥ
Ablativeśūkāḍhyāt śūkāḍhyābhyām śūkāḍhyebhyaḥ
Genitiveśūkāḍhyasya śūkāḍhyayoḥ śūkāḍhyānām
Locativeśūkāḍhye śūkāḍhyayoḥ śūkāḍhyeṣu

Compound śūkāḍhya -

Adverb -śūkāḍhyam -śūkāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria