Declension table of ?śūghanā

Deva

FeminineSingularDualPlural
Nominativeśūghanā śūghane śūghanāḥ
Vocativeśūghane śūghane śūghanāḥ
Accusativeśūghanām śūghane śūghanāḥ
Instrumentalśūghanayā śūghanābhyām śūghanābhiḥ
Dativeśūghanāyai śūghanābhyām śūghanābhyaḥ
Ablativeśūghanāyāḥ śūghanābhyām śūghanābhyaḥ
Genitiveśūghanāyāḥ śūghanayoḥ śūghanānām
Locativeśūghanāyām śūghanayoḥ śūghanāsu

Adverb -śūghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria