Declension table of ?śūghana

Deva

NeuterSingularDualPlural
Nominativeśūghanam śūghane śūghanāni
Vocativeśūghana śūghane śūghanāni
Accusativeśūghanam śūghane śūghanāni
Instrumentalśūghanena śūghanābhyām śūghanaiḥ
Dativeśūghanāya śūghanābhyām śūghanebhyaḥ
Ablativeśūghanāt śūghanābhyām śūghanebhyaḥ
Genitiveśūghanasya śūghanayoḥ śūghanānām
Locativeśūghane śūghanayoḥ śūghaneṣu

Compound śūghana -

Adverb -śūghanam -śūghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria