Declension table of ?śūghana

Deva

MasculineSingularDualPlural
Nominativeśūghanaḥ śūghanau śūghanāḥ
Vocativeśūghana śūghanau śūghanāḥ
Accusativeśūghanam śūghanau śūghanān
Instrumentalśūghanena śūghanābhyām śūghanaiḥ śūghanebhiḥ
Dativeśūghanāya śūghanābhyām śūghanebhyaḥ
Ablativeśūghanāt śūghanābhyām śūghanebhyaḥ
Genitiveśūghanasya śūghanayoḥ śūghanānām
Locativeśūghane śūghanayoḥ śūghaneṣu

Compound śūghana -

Adverb -śūghanam -śūghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria