Declension table of ?śūdrodakapānaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeśūdrodakapānaprāyaścittam śūdrodakapānaprāyaścitte śūdrodakapānaprāyaścittāni
Vocativeśūdrodakapānaprāyaścitta śūdrodakapānaprāyaścitte śūdrodakapānaprāyaścittāni
Accusativeśūdrodakapānaprāyaścittam śūdrodakapānaprāyaścitte śūdrodakapānaprāyaścittāni
Instrumentalśūdrodakapānaprāyaścittena śūdrodakapānaprāyaścittābhyām śūdrodakapānaprāyaścittaiḥ
Dativeśūdrodakapānaprāyaścittāya śūdrodakapānaprāyaścittābhyām śūdrodakapānaprāyaścittebhyaḥ
Ablativeśūdrodakapānaprāyaścittāt śūdrodakapānaprāyaścittābhyām śūdrodakapānaprāyaścittebhyaḥ
Genitiveśūdrodakapānaprāyaścittasya śūdrodakapānaprāyaścittayoḥ śūdrodakapānaprāyaścittānām
Locativeśūdrodakapānaprāyaścitte śūdrodakapānaprāyaścittayoḥ śūdrodakapānaprāyaścitteṣu

Compound śūdrodakapānaprāyaścitta -

Adverb -śūdrodakapānaprāyaścittam -śūdrodakapānaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria