Declension table of ?śūdrocchiṣṭā

Deva

FeminineSingularDualPlural
Nominativeśūdrocchiṣṭā śūdrocchiṣṭe śūdrocchiṣṭāḥ
Vocativeśūdrocchiṣṭe śūdrocchiṣṭe śūdrocchiṣṭāḥ
Accusativeśūdrocchiṣṭām śūdrocchiṣṭe śūdrocchiṣṭāḥ
Instrumentalśūdrocchiṣṭayā śūdrocchiṣṭābhyām śūdrocchiṣṭābhiḥ
Dativeśūdrocchiṣṭāyai śūdrocchiṣṭābhyām śūdrocchiṣṭābhyaḥ
Ablativeśūdrocchiṣṭāyāḥ śūdrocchiṣṭābhyām śūdrocchiṣṭābhyaḥ
Genitiveśūdrocchiṣṭāyāḥ śūdrocchiṣṭayoḥ śūdrocchiṣṭānām
Locativeśūdrocchiṣṭāyām śūdrocchiṣṭayoḥ śūdrocchiṣṭāsu

Adverb -śūdrocchiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria