Declension table of ?śūdrocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśūdrocchiṣṭam śūdrocchiṣṭe śūdrocchiṣṭāni
Vocativeśūdrocchiṣṭa śūdrocchiṣṭe śūdrocchiṣṭāni
Accusativeśūdrocchiṣṭam śūdrocchiṣṭe śūdrocchiṣṭāni
Instrumentalśūdrocchiṣṭena śūdrocchiṣṭābhyām śūdrocchiṣṭaiḥ
Dativeśūdrocchiṣṭāya śūdrocchiṣṭābhyām śūdrocchiṣṭebhyaḥ
Ablativeśūdrocchiṣṭāt śūdrocchiṣṭābhyām śūdrocchiṣṭebhyaḥ
Genitiveśūdrocchiṣṭasya śūdrocchiṣṭayoḥ śūdrocchiṣṭānām
Locativeśūdrocchiṣṭe śūdrocchiṣṭayoḥ śūdrocchiṣṭeṣu

Compound śūdrocchiṣṭa -

Adverb -śūdrocchiṣṭam -śūdrocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria