Declension table of ?śūdrocchiṣṭa

Deva

MasculineSingularDualPlural
Nominativeśūdrocchiṣṭaḥ śūdrocchiṣṭau śūdrocchiṣṭāḥ
Vocativeśūdrocchiṣṭa śūdrocchiṣṭau śūdrocchiṣṭāḥ
Accusativeśūdrocchiṣṭam śūdrocchiṣṭau śūdrocchiṣṭān
Instrumentalśūdrocchiṣṭena śūdrocchiṣṭābhyām śūdrocchiṣṭaiḥ śūdrocchiṣṭebhiḥ
Dativeśūdrocchiṣṭāya śūdrocchiṣṭābhyām śūdrocchiṣṭebhyaḥ
Ablativeśūdrocchiṣṭāt śūdrocchiṣṭābhyām śūdrocchiṣṭebhyaḥ
Genitiveśūdrocchiṣṭasya śūdrocchiṣṭayoḥ śūdrocchiṣṭānām
Locativeśūdrocchiṣṭe śūdrocchiṣṭayoḥ śūdrocchiṣṭeṣu

Compound śūdrocchiṣṭa -

Adverb -śūdrocchiṣṭam -śūdrocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria