Declension table of ?śūdraśāsana

Deva

NeuterSingularDualPlural
Nominativeśūdraśāsanam śūdraśāsane śūdraśāsanāni
Vocativeśūdraśāsana śūdraśāsane śūdraśāsanāni
Accusativeśūdraśāsanam śūdraśāsane śūdraśāsanāni
Instrumentalśūdraśāsanena śūdraśāsanābhyām śūdraśāsanaiḥ
Dativeśūdraśāsanāya śūdraśāsanābhyām śūdraśāsanebhyaḥ
Ablativeśūdraśāsanāt śūdraśāsanābhyām śūdraśāsanebhyaḥ
Genitiveśūdraśāsanasya śūdraśāsanayoḥ śūdraśāsanānām
Locativeśūdraśāsane śūdraśāsanayoḥ śūdraśāsaneṣu

Compound śūdraśāsana -

Adverb -śūdraśāsanam -śūdraśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria