Declension table of ?śūdrayājaka

Deva

MasculineSingularDualPlural
Nominativeśūdrayājakaḥ śūdrayājakau śūdrayājakāḥ
Vocativeśūdrayājaka śūdrayājakau śūdrayājakāḥ
Accusativeśūdrayājakam śūdrayājakau śūdrayājakān
Instrumentalśūdrayājakena śūdrayājakābhyām śūdrayājakaiḥ śūdrayājakebhiḥ
Dativeśūdrayājakāya śūdrayājakābhyām śūdrayājakebhyaḥ
Ablativeśūdrayājakāt śūdrayājakābhyām śūdrayājakebhyaḥ
Genitiveśūdrayājakasya śūdrayājakayoḥ śūdrayājakānām
Locativeśūdrayājake śūdrayājakayoḥ śūdrayājakeṣu

Compound śūdrayājaka -

Adverb -śūdrayājakam -śūdrayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria