Declension table of ?śūdraviveka

Deva

MasculineSingularDualPlural
Nominativeśūdravivekaḥ śūdravivekau śūdravivekāḥ
Vocativeśūdraviveka śūdravivekau śūdravivekāḥ
Accusativeśūdravivekam śūdravivekau śūdravivekān
Instrumentalśūdravivekeṇa śūdravivekābhyām śūdravivekaiḥ śūdravivekebhiḥ
Dativeśūdravivekāya śūdravivekābhyām śūdravivekebhyaḥ
Ablativeśūdravivekāt śūdravivekābhyām śūdravivekebhyaḥ
Genitiveśūdravivekasya śūdravivekayoḥ śūdravivekāṇām
Locativeśūdraviveke śūdravivekayoḥ śūdravivekeṣu

Compound śūdraviveka -

Adverb -śūdravivekam -śūdravivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria