Declension table of ?śūdratva

Deva

NeuterSingularDualPlural
Nominativeśūdratvam śūdratve śūdratvāni
Vocativeśūdratva śūdratve śūdratvāni
Accusativeśūdratvam śūdratve śūdratvāni
Instrumentalśūdratvena śūdratvābhyām śūdratvaiḥ
Dativeśūdratvāya śūdratvābhyām śūdratvebhyaḥ
Ablativeśūdratvāt śūdratvābhyām śūdratvebhyaḥ
Genitiveśūdratvasya śūdratvayoḥ śūdratvānām
Locativeśūdratve śūdratvayoḥ śūdratveṣu

Compound śūdratva -

Adverb -śūdratvam -śūdratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria