Declension table of ?śūdrasmṛti

Deva

FeminineSingularDualPlural
Nominativeśūdrasmṛtiḥ śūdrasmṛtī śūdrasmṛtayaḥ
Vocativeśūdrasmṛte śūdrasmṛtī śūdrasmṛtayaḥ
Accusativeśūdrasmṛtim śūdrasmṛtī śūdrasmṛtīḥ
Instrumentalśūdrasmṛtyā śūdrasmṛtibhyām śūdrasmṛtibhiḥ
Dativeśūdrasmṛtyai śūdrasmṛtaye śūdrasmṛtibhyām śūdrasmṛtibhyaḥ
Ablativeśūdrasmṛtyāḥ śūdrasmṛteḥ śūdrasmṛtibhyām śūdrasmṛtibhyaḥ
Genitiveśūdrasmṛtyāḥ śūdrasmṛteḥ śūdrasmṛtyoḥ śūdrasmṛtīnām
Locativeśūdrasmṛtyām śūdrasmṛtau śūdrasmṛtyoḥ śūdrasmṛtiṣu

Compound śūdrasmṛti -

Adverb -śūdrasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria