Declension table of ?śūdrasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativeśūdrasaṃsparśaḥ śūdrasaṃsparśau śūdrasaṃsparśāḥ
Vocativeśūdrasaṃsparśa śūdrasaṃsparśau śūdrasaṃsparśāḥ
Accusativeśūdrasaṃsparśam śūdrasaṃsparśau śūdrasaṃsparśān
Instrumentalśūdrasaṃsparśena śūdrasaṃsparśābhyām śūdrasaṃsparśaiḥ śūdrasaṃsparśebhiḥ
Dativeśūdrasaṃsparśāya śūdrasaṃsparśābhyām śūdrasaṃsparśebhyaḥ
Ablativeśūdrasaṃsparśāt śūdrasaṃsparśābhyām śūdrasaṃsparśebhyaḥ
Genitiveśūdrasaṃsparśasya śūdrasaṃsparśayoḥ śūdrasaṃsparśānām
Locativeśūdrasaṃsparśe śūdrasaṃsparśayoḥ śūdrasaṃsparśeṣu

Compound śūdrasaṃsparśa -

Adverb -śūdrasaṃsparśam -śūdrasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria