Declension table of ?śūdrarājya

Deva

NeuterSingularDualPlural
Nominativeśūdrarājyam śūdrarājye śūdrarājyāni
Vocativeśūdrarājya śūdrarājye śūdrarājyāni
Accusativeśūdrarājyam śūdrarājye śūdrarājyāni
Instrumentalśūdrarājyena śūdrarājyābhyām śūdrarājyaiḥ
Dativeśūdrarājyāya śūdrarājyābhyām śūdrarājyebhyaḥ
Ablativeśūdrarājyāt śūdrarājyābhyām śūdrarājyebhyaḥ
Genitiveśūdrarājyasya śūdrarājyayoḥ śūdrarājyānām
Locativeśūdrarājye śūdrarājyayoḥ śūdrarājyeṣu

Compound śūdrarājya -

Adverb -śūdrarājyam -śūdrarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria