Declension table of ?śūdrapriya

Deva

NeuterSingularDualPlural
Nominativeśūdrapriyam śūdrapriye śūdrapriyāṇi
Vocativeśūdrapriya śūdrapriye śūdrapriyāṇi
Accusativeśūdrapriyam śūdrapriye śūdrapriyāṇi
Instrumentalśūdrapriyeṇa śūdrapriyābhyām śūdrapriyaiḥ
Dativeśūdrapriyāya śūdrapriyābhyām śūdrapriyebhyaḥ
Ablativeśūdrapriyāt śūdrapriyābhyām śūdrapriyebhyaḥ
Genitiveśūdrapriyasya śūdrapriyayoḥ śūdrapriyāṇām
Locativeśūdrapriye śūdrapriyayoḥ śūdrapriyeṣu

Compound śūdrapriya -

Adverb -śūdrapriyam -śūdrapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria