Declension table of ?śūdrapreṣya

Deva

NeuterSingularDualPlural
Nominativeśūdrapreṣyam śūdrapreṣye śūdrapreṣyāṇi
Vocativeśūdrapreṣya śūdrapreṣye śūdrapreṣyāṇi
Accusativeśūdrapreṣyam śūdrapreṣye śūdrapreṣyāṇi
Instrumentalśūdrapreṣyeṇa śūdrapreṣyābhyām śūdrapreṣyaiḥ
Dativeśūdrapreṣyāya śūdrapreṣyābhyām śūdrapreṣyebhyaḥ
Ablativeśūdrapreṣyāt śūdrapreṣyābhyām śūdrapreṣyebhyaḥ
Genitiveśūdrapreṣyasya śūdrapreṣyayoḥ śūdrapreṣyāṇām
Locativeśūdrapreṣye śūdrapreṣyayoḥ śūdrapreṣyeṣu

Compound śūdrapreṣya -

Adverb -śūdrapreṣyam -śūdrapreṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria