Declension table of ?śūdrakalpā

Deva

FeminineSingularDualPlural
Nominativeśūdrakalpā śūdrakalpe śūdrakalpāḥ
Vocativeśūdrakalpe śūdrakalpe śūdrakalpāḥ
Accusativeśūdrakalpām śūdrakalpe śūdrakalpāḥ
Instrumentalśūdrakalpayā śūdrakalpābhyām śūdrakalpābhiḥ
Dativeśūdrakalpāyai śūdrakalpābhyām śūdrakalpābhyaḥ
Ablativeśūdrakalpāyāḥ śūdrakalpābhyām śūdrakalpābhyaḥ
Genitiveśūdrakalpāyāḥ śūdrakalpayoḥ śūdrakalpānām
Locativeśūdrakalpāyām śūdrakalpayoḥ śūdrakalpāsu

Adverb -śūdrakalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria