Declension table of ?śūdrakṛtyavicāratattva

Deva

NeuterSingularDualPlural
Nominativeśūdrakṛtyavicāratattvam śūdrakṛtyavicāratattve śūdrakṛtyavicāratattvāni
Vocativeśūdrakṛtyavicāratattva śūdrakṛtyavicāratattve śūdrakṛtyavicāratattvāni
Accusativeśūdrakṛtyavicāratattvam śūdrakṛtyavicāratattve śūdrakṛtyavicāratattvāni
Instrumentalśūdrakṛtyavicāratattvena śūdrakṛtyavicāratattvābhyām śūdrakṛtyavicāratattvaiḥ
Dativeśūdrakṛtyavicāratattvāya śūdrakṛtyavicāratattvābhyām śūdrakṛtyavicāratattvebhyaḥ
Ablativeśūdrakṛtyavicāratattvāt śūdrakṛtyavicāratattvābhyām śūdrakṛtyavicāratattvebhyaḥ
Genitiveśūdrakṛtyavicāratattvasya śūdrakṛtyavicāratattvayoḥ śūdrakṛtyavicāratattvānām
Locativeśūdrakṛtyavicāratattve śūdrakṛtyavicāratattvayoḥ śūdrakṛtyavicāratattveṣu

Compound śūdrakṛtyavicāratattva -

Adverb -śūdrakṛtyavicāratattvam -śūdrakṛtyavicāratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria