Declension table of ?śūdrakṛtyavicāraṇa

Deva

NeuterSingularDualPlural
Nominativeśūdrakṛtyavicāraṇam śūdrakṛtyavicāraṇe śūdrakṛtyavicāraṇāni
Vocativeśūdrakṛtyavicāraṇa śūdrakṛtyavicāraṇe śūdrakṛtyavicāraṇāni
Accusativeśūdrakṛtyavicāraṇam śūdrakṛtyavicāraṇe śūdrakṛtyavicāraṇāni
Instrumentalśūdrakṛtyavicāraṇena śūdrakṛtyavicāraṇābhyām śūdrakṛtyavicāraṇaiḥ
Dativeśūdrakṛtyavicāraṇāya śūdrakṛtyavicāraṇābhyām śūdrakṛtyavicāraṇebhyaḥ
Ablativeśūdrakṛtyavicāraṇāt śūdrakṛtyavicāraṇābhyām śūdrakṛtyavicāraṇebhyaḥ
Genitiveśūdrakṛtyavicāraṇasya śūdrakṛtyavicāraṇayoḥ śūdrakṛtyavicāraṇānām
Locativeśūdrakṛtyavicāraṇe śūdrakṛtyavicāraṇayoḥ śūdrakṛtyavicāraṇeṣu

Compound śūdrakṛtyavicāraṇa -

Adverb -śūdrakṛtyavicāraṇam -śūdrakṛtyavicāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria