Declension table of ?śūdrakṛtya

Deva

NeuterSingularDualPlural
Nominativeśūdrakṛtyam śūdrakṛtye śūdrakṛtyāni
Vocativeśūdrakṛtya śūdrakṛtye śūdrakṛtyāni
Accusativeśūdrakṛtyam śūdrakṛtye śūdrakṛtyāni
Instrumentalśūdrakṛtyena śūdrakṛtyābhyām śūdrakṛtyaiḥ
Dativeśūdrakṛtyāya śūdrakṛtyābhyām śūdrakṛtyebhyaḥ
Ablativeśūdrakṛtyāt śūdrakṛtyābhyām śūdrakṛtyebhyaḥ
Genitiveśūdrakṛtyasya śūdrakṛtyayoḥ śūdrakṛtyānām
Locativeśūdrakṛtye śūdrakṛtyayoḥ śūdrakṛtyeṣu

Compound śūdrakṛtya -

Adverb -śūdrakṛtyam -śūdrakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria